Author Topic: BOJJHANGA SUTTA The Discourse on the Seven Factors of Enlightenment  (Read 639 times)

Valen

  • Administrator
  • Member
  • *****
  • Posts: 900
  • Location: Singapore


Mahācundattherabojjhaṅgaṁ

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. tena kho pana samayena bhagavā ābādhiko hoti dukkhito bāḷhagilāno. atha kho āyasmā mahācundo sāyanhasamayaṁ patisallānā vuṭṭhito, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā, ekam-antaṁ nisīdi.

ekam-antaṁ nissinaṁ kho āyasmantaṁ mahācundaṁ bhagavā etad-avoca: “paṭibhantu taṁ cunda bojjhaṅgā” ti.

“sattime bhante bojjhaṅgā bhagavatā sammad-akkhātā, bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattanti. katame satta?

satisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

dhammavicayasambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

viriyasambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

pītisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

passaddhisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

samādhisambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

upekkhāsambojjhaṅgo kho bhante bhagavatā sammad-akkhāto, bhāvito bahulīkato abhiññāya sambodhāya nibbānāya saṁvattati.

ime kho bhante satta bojjhaṅgā bhagavatā sammad-akkhātā, bhāvitā bahulīkatā abhiññāya sambodhāya nibbānāya saṁvattantī” ti.

“taggha cunda bojjhaṅgā! taggha cunda bojjhaṅgā!” ti.

idam-avoca āyasmā mahācundo, samanuñño satthā ahosi, vuṭṭhāhi ca bhagavā tamhā ābādhā, tathā pahīno ca bhagavato so ābādho ahosī ti.

etena saccavajjena sotthi te hotu sabbadā!
etena saccavajjena hotu te jayamaṅgalaṁ!
etena saccavajjena sabbarogo vinassatu!
« Last Edit: April 16, 2020, 09:23:51 am by Valen »